Rashtriya Skt Sansthan, Saṃskṛtanāṭyaviṃśatikā (2010)

Rashtriya Sanskrit Sansthan. Saṃskṛtanāṭyaviṃśatikā: Twenty best Sanskrit plays in performance. New Delhi: Rāṣṭriyasaṃskṛtasaṃsthānam, 2011(?). 20 videodiscs.

Contents: (1) Jāgarūko bhava (2) Sabhikadyūtakaram (3) Bhagavadajjukīyam (4) Karṇāsvatthāmīyam (5) Cārudattam (6) Campakarāmaḥ (7) Nāgānandam (8) Madhyamavyāyogaḥ (9) Mattavilāsaprahasanam (10) Svapnavāsavadattam (11) Hāsyacūḍāmaṇiprahasanam (12) Pratijñāśvatyāmīyam (13) Abhiṣekanāṭakam (14) Mālavikāgnimitram (15) Tripuradāhaḥ (16) Pañcakalyāṇī (17) Āścaryacūḍāmaṇiḥ (18) Sītācchāyam (19) Ekapātrābhinayaḥ (20) Kauravauravam [sic].

'...सेर्ष्यं मारवधूभिरित्यभिहितो बोधौ जिनः पातु व' (नागानन्दम् १.१)
‘…सेर्ष्यं मारवधूभिरित्यभिहितो बोधौ जिनः पातु वः’ (नागानन्दम् १.१)